The best Side of bhairav kavach

Wiki Article



ॐ ह्रीं पादौ महाकालः पातु वीरासनो हृदि ॥ १३॥

ತಸ್ಯ ಧ್ಯಾನಂ ತ್ರಿಧಾ ಪ್ರೋಕ್ತಂ ಸಾತ್ತ್ವಿಕಾದಿಪ್ರಭೇದತಃ

ಪಾತು ಮಾಂ ವಟುಕೋ ದೇವೋ ಭೈರವಃ ಸರ್ವಕರ್ಮಸು

चतुवर्गप्रदं नित्यं स्वयं देवप्रकाशितम् । (

ॐ ह्रीं बाहुयुग्मं सदा पातु भैरवो मम केवलम् ।

जानू च घुर्घुरारावो जङ्घे रक्षतु रक्तपः

वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥

सत्यं भवति सान्निध्यं कवचस्तवनान्तरात् ॥ ५॥

शत्रूणां वशगो भूत्वा करपात्री भवेज्जडः more info

ॐ ह्रीं दण्डपाणिर्गुह्यमूले भैरवीसहितस्तथा ।

आसिताङ्गः शिरः पातु ललाटं रुरुभैरवः ॥ १६॥

पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥ 

Report this wiki page